Sanskrit tools

Sanskrit declension


Declension of अकुतश्चिद्भया akutaścidbhayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकुतश्चिद्भया akutaścidbhayā
अकुतश्चिद्भये akutaścidbhaye
अकुतश्चिद्भयाः akutaścidbhayāḥ
Vocative अकुतश्चिद्भये akutaścidbhaye
अकुतश्चिद्भये akutaścidbhaye
अकुतश्चिद्भयाः akutaścidbhayāḥ
Accusative अकुतश्चिद्भयाम् akutaścidbhayām
अकुतश्चिद्भये akutaścidbhaye
अकुतश्चिद्भयाः akutaścidbhayāḥ
Instrumental अकुतश्चिद्भयया akutaścidbhayayā
अकुतश्चिद्भयाभ्याम् akutaścidbhayābhyām
अकुतश्चिद्भयाभिः akutaścidbhayābhiḥ
Dative अकुतश्चिद्भयायै akutaścidbhayāyai
अकुतश्चिद्भयाभ्याम् akutaścidbhayābhyām
अकुतश्चिद्भयाभ्यः akutaścidbhayābhyaḥ
Ablative अकुतश्चिद्भयायाः akutaścidbhayāyāḥ
अकुतश्चिद्भयाभ्याम् akutaścidbhayābhyām
अकुतश्चिद्भयाभ्यः akutaścidbhayābhyaḥ
Genitive अकुतश्चिद्भयायाः akutaścidbhayāyāḥ
अकुतश्चिद्भययोः akutaścidbhayayoḥ
अकुतश्चिद्भयानाम् akutaścidbhayānām
Locative अकुतश्चिद्भयायाम् akutaścidbhayāyām
अकुतश्चिद्भययोः akutaścidbhayayoḥ
अकुतश्चिद्भयासु akutaścidbhayāsu