| Singular | Dual | Plural |
Nominative |
अकुत्रचभयः
akutracabhayaḥ
|
अकुत्रचभयौ
akutracabhayau
|
अकुत्रचभयाः
akutracabhayāḥ
|
Vocative |
अकुत्रचभय
akutracabhaya
|
अकुत्रचभयौ
akutracabhayau
|
अकुत्रचभयाः
akutracabhayāḥ
|
Accusative |
अकुत्रचभयम्
akutracabhayam
|
अकुत्रचभयौ
akutracabhayau
|
अकुत्रचभयान्
akutracabhayān
|
Instrumental |
अकुत्रचभयेन
akutracabhayena
|
अकुत्रचभयाभ्याम्
akutracabhayābhyām
|
अकुत्रचभयैः
akutracabhayaiḥ
|
Dative |
अकुत्रचभयाय
akutracabhayāya
|
अकुत्रचभयाभ्याम्
akutracabhayābhyām
|
अकुत्रचभयेभ्यः
akutracabhayebhyaḥ
|
Ablative |
अकुत्रचभयात्
akutracabhayāt
|
अकुत्रचभयाभ्याम्
akutracabhayābhyām
|
अकुत्रचभयेभ्यः
akutracabhayebhyaḥ
|
Genitive |
अकुत्रचभयस्य
akutracabhayasya
|
अकुत्रचभययोः
akutracabhayayoḥ
|
अकुत्रचभयानाम्
akutracabhayānām
|
Locative |
अकुत्रचभये
akutracabhaye
|
अकुत्रचभययोः
akutracabhayayoḥ
|
अकुत्रचभयेषु
akutracabhayeṣu
|