Sanskrit tools

Sanskrit declension


Declension of अकुत्रचभय akutracabhaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकुत्रचभयः akutracabhayaḥ
अकुत्रचभयौ akutracabhayau
अकुत्रचभयाः akutracabhayāḥ
Vocative अकुत्रचभय akutracabhaya
अकुत्रचभयौ akutracabhayau
अकुत्रचभयाः akutracabhayāḥ
Accusative अकुत्रचभयम् akutracabhayam
अकुत्रचभयौ akutracabhayau
अकुत्रचभयान् akutracabhayān
Instrumental अकुत्रचभयेन akutracabhayena
अकुत्रचभयाभ्याम् akutracabhayābhyām
अकुत्रचभयैः akutracabhayaiḥ
Dative अकुत्रचभयाय akutracabhayāya
अकुत्रचभयाभ्याम् akutracabhayābhyām
अकुत्रचभयेभ्यः akutracabhayebhyaḥ
Ablative अकुत्रचभयात् akutracabhayāt
अकुत्रचभयाभ्याम् akutracabhayābhyām
अकुत्रचभयेभ्यः akutracabhayebhyaḥ
Genitive अकुत्रचभयस्य akutracabhayasya
अकुत्रचभययोः akutracabhayayoḥ
अकुत्रचभयानाम् akutracabhayānām
Locative अकुत्रचभये akutracabhaye
अकुत्रचभययोः akutracabhayayoḥ
अकुत्रचभयेषु akutracabhayeṣu