Sanskrit tools

Sanskrit declension


Declension of अकुत्रचभया akutracabhayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकुत्रचभया akutracabhayā
अकुत्रचभये akutracabhaye
अकुत्रचभयाः akutracabhayāḥ
Vocative अकुत्रचभये akutracabhaye
अकुत्रचभये akutracabhaye
अकुत्रचभयाः akutracabhayāḥ
Accusative अकुत्रचभयाम् akutracabhayām
अकुत्रचभये akutracabhaye
अकुत्रचभयाः akutracabhayāḥ
Instrumental अकुत्रचभयया akutracabhayayā
अकुत्रचभयाभ्याम् akutracabhayābhyām
अकुत्रचभयाभिः akutracabhayābhiḥ
Dative अकुत्रचभयायै akutracabhayāyai
अकुत्रचभयाभ्याम् akutracabhayābhyām
अकुत्रचभयाभ्यः akutracabhayābhyaḥ
Ablative अकुत्रचभयायाः akutracabhayāyāḥ
अकुत्रचभयाभ्याम् akutracabhayābhyām
अकुत्रचभयाभ्यः akutracabhayābhyaḥ
Genitive अकुत्रचभयायाः akutracabhayāyāḥ
अकुत्रचभययोः akutracabhayayoḥ
अकुत्रचभयानाम् akutracabhayānām
Locative अकुत्रचभयायाम् akutracabhayāyām
अकुत्रचभययोः akutracabhayayoḥ
अकुत्रचभयासु akutracabhayāsu