| Singular | Dual | Plural |
Nominative |
अकुत्रचभया
akutracabhayā
|
अकुत्रचभये
akutracabhaye
|
अकुत्रचभयाः
akutracabhayāḥ
|
Vocative |
अकुत्रचभये
akutracabhaye
|
अकुत्रचभये
akutracabhaye
|
अकुत्रचभयाः
akutracabhayāḥ
|
Accusative |
अकुत्रचभयाम्
akutracabhayām
|
अकुत्रचभये
akutracabhaye
|
अकुत्रचभयाः
akutracabhayāḥ
|
Instrumental |
अकुत्रचभयया
akutracabhayayā
|
अकुत्रचभयाभ्याम्
akutracabhayābhyām
|
अकुत्रचभयाभिः
akutracabhayābhiḥ
|
Dative |
अकुत्रचभयायै
akutracabhayāyai
|
अकुत्रचभयाभ्याम्
akutracabhayābhyām
|
अकुत्रचभयाभ्यः
akutracabhayābhyaḥ
|
Ablative |
अकुत्रचभयायाः
akutracabhayāyāḥ
|
अकुत्रचभयाभ्याम्
akutracabhayābhyām
|
अकुत्रचभयाभ्यः
akutracabhayābhyaḥ
|
Genitive |
अकुत्रचभयायाः
akutracabhayāyāḥ
|
अकुत्रचभययोः
akutracabhayayoḥ
|
अकुत्रचभयानाम्
akutracabhayānām
|
Locative |
अकुत्रचभयायाम्
akutracabhayāyām
|
अकुत्रचभययोः
akutracabhayayoḥ
|
अकुत्रचभयासु
akutracabhayāsu
|