Sanskrit tools

Sanskrit declension


Declension of अंशिता aṁśitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशिता aṁśitā
अंशिते aṁśite
अंशिताः aṁśitāḥ
Vocative अंशिते aṁśite
अंशिते aṁśite
अंशिताः aṁśitāḥ
Accusative अंशिताम् aṁśitām
अंशिते aṁśite
अंशिताः aṁśitāḥ
Instrumental अंशितया aṁśitayā
अंशिताभ्याम् aṁśitābhyām
अंशिताभिः aṁśitābhiḥ
Dative अंशितायै aṁśitāyai
अंशिताभ्याम् aṁśitābhyām
अंशिताभ्यः aṁśitābhyaḥ
Ablative अंशितायाः aṁśitāyāḥ
अंशिताभ्याम् aṁśitābhyām
अंशिताभ्यः aṁśitābhyaḥ
Genitive अंशितायाः aṁśitāyāḥ
अंशितयोः aṁśitayoḥ
अंशितानाम् aṁśitānām
Locative अंशितायाम् aṁśitāyām
अंशितयोः aṁśitayoḥ
अंशितासु aṁśitāsu