Singular | Dual | Plural | |
Nominative |
इहक्रतुः
ihakratuḥ |
इहक्रतू
ihakratū |
इहक्रतवः
ihakratavaḥ |
Vocative |
इहक्रतो
ihakrato |
इहक्रतू
ihakratū |
इहक्रतवः
ihakratavaḥ |
Accusative |
इहक्रतुम्
ihakratum |
इहक्रतू
ihakratū |
इहक्रतूः
ihakratūḥ |
Instrumental |
इहक्रत्वा
ihakratvā |
इहक्रतुभ्याम्
ihakratubhyām |
इहक्रतुभिः
ihakratubhiḥ |
Dative |
इहक्रतवे
ihakratave इहक्रत्वै ihakratvai |
इहक्रतुभ्याम्
ihakratubhyām |
इहक्रतुभ्यः
ihakratubhyaḥ |
Ablative |
इहक्रतोः
ihakratoḥ इहक्रत्वाः ihakratvāḥ |
इहक्रतुभ्याम्
ihakratubhyām |
इहक्रतुभ्यः
ihakratubhyaḥ |
Genitive |
इहक्रतोः
ihakratoḥ इहक्रत्वाः ihakratvāḥ |
इहक्रत्वोः
ihakratvoḥ |
इहक्रतूनाम्
ihakratūnām |
Locative |
इहक्रतौ
ihakratau इहक्रत्वाम् ihakratvām |
इहक्रत्वोः
ihakratvoḥ |
इहक्रतुषु
ihakratuṣu |