Singular | Dual | Plural | |
Nominative |
इहक्रतु
ihakratu |
इहक्रतुनी
ihakratunī |
इहक्रतूनि
ihakratūni |
Vocative |
इहक्रतो
ihakrato इहक्रतु ihakratu |
इहक्रतुनी
ihakratunī |
इहक्रतूनि
ihakratūni |
Accusative |
इहक्रतु
ihakratu |
इहक्रतुनी
ihakratunī |
इहक्रतूनि
ihakratūni |
Instrumental |
इहक्रतुना
ihakratunā |
इहक्रतुभ्याम्
ihakratubhyām |
इहक्रतुभिः
ihakratubhiḥ |
Dative |
इहक्रतुने
ihakratune |
इहक्रतुभ्याम्
ihakratubhyām |
इहक्रतुभ्यः
ihakratubhyaḥ |
Ablative |
इहक्रतुनः
ihakratunaḥ |
इहक्रतुभ्याम्
ihakratubhyām |
इहक्रतुभ्यः
ihakratubhyaḥ |
Genitive |
इहक्रतुनः
ihakratunaḥ |
इहक्रतुनोः
ihakratunoḥ |
इहक्रतूनाम्
ihakratūnām |
Locative |
इहक्रतुनि
ihakratuni |
इहक्रतुनोः
ihakratunoḥ |
इहक्रतुषु
ihakratuṣu |