Sanskrit tools

Sanskrit declension


Declension of इहचित्त ihacitta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative इहचित्तः ihacittaḥ
इहचित्तौ ihacittau
इहचित्ताः ihacittāḥ
Vocative इहचित्त ihacitta
इहचित्तौ ihacittau
इहचित्ताः ihacittāḥ
Accusative इहचित्तम् ihacittam
इहचित्तौ ihacittau
इहचित्तान् ihacittān
Instrumental इहचित्तेन ihacittena
इहचित्ताभ्याम् ihacittābhyām
इहचित्तैः ihacittaiḥ
Dative इहचित्ताय ihacittāya
इहचित्ताभ्याम् ihacittābhyām
इहचित्तेभ्यः ihacittebhyaḥ
Ablative इहचित्तात् ihacittāt
इहचित्ताभ्याम् ihacittābhyām
इहचित्तेभ्यः ihacittebhyaḥ
Genitive इहचित्तस्य ihacittasya
इहचित्तयोः ihacittayoḥ
इहचित्तानाम् ihacittānām
Locative इहचित्ते ihacitte
इहचित्तयोः ihacittayoḥ
इहचित्तेषु ihacitteṣu