Sanskrit tools

Sanskrit declension


Declension of इहभोजना ihabhojanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative इहभोजना ihabhojanā
इहभोजने ihabhojane
इहभोजनाः ihabhojanāḥ
Vocative इहभोजने ihabhojane
इहभोजने ihabhojane
इहभोजनाः ihabhojanāḥ
Accusative इहभोजनाम् ihabhojanām
इहभोजने ihabhojane
इहभोजनाः ihabhojanāḥ
Instrumental इहभोजनया ihabhojanayā
इहभोजनाभ्याम् ihabhojanābhyām
इहभोजनाभिः ihabhojanābhiḥ
Dative इहभोजनायै ihabhojanāyai
इहभोजनाभ्याम् ihabhojanābhyām
इहभोजनाभ्यः ihabhojanābhyaḥ
Ablative इहभोजनायाः ihabhojanāyāḥ
इहभोजनाभ्याम् ihabhojanābhyām
इहभोजनाभ्यः ihabhojanābhyaḥ
Genitive इहभोजनायाः ihabhojanāyāḥ
इहभोजनयोः ihabhojanayoḥ
इहभोजनानाम् ihabhojanānām
Locative इहभोजनायाम् ihabhojanāyām
इहभोजनयोः ihabhojanayoḥ
इहभोजनासु ihabhojanāsu