| Singular | Dual | Plural |
Nominative |
इहभोजना
ihabhojanā
|
इहभोजने
ihabhojane
|
इहभोजनाः
ihabhojanāḥ
|
Vocative |
इहभोजने
ihabhojane
|
इहभोजने
ihabhojane
|
इहभोजनाः
ihabhojanāḥ
|
Accusative |
इहभोजनाम्
ihabhojanām
|
इहभोजने
ihabhojane
|
इहभोजनाः
ihabhojanāḥ
|
Instrumental |
इहभोजनया
ihabhojanayā
|
इहभोजनाभ्याम्
ihabhojanābhyām
|
इहभोजनाभिः
ihabhojanābhiḥ
|
Dative |
इहभोजनायै
ihabhojanāyai
|
इहभोजनाभ्याम्
ihabhojanābhyām
|
इहभोजनाभ्यः
ihabhojanābhyaḥ
|
Ablative |
इहभोजनायाः
ihabhojanāyāḥ
|
इहभोजनाभ्याम्
ihabhojanābhyām
|
इहभोजनाभ्यः
ihabhojanābhyaḥ
|
Genitive |
इहभोजनायाः
ihabhojanāyāḥ
|
इहभोजनयोः
ihabhojanayoḥ
|
इहभोजनानाम्
ihabhojanānām
|
Locative |
इहभोजनायाम्
ihabhojanāyām
|
इहभोजनयोः
ihabhojanayoḥ
|
इहभोजनासु
ihabhojanāsu
|