Sanskrit tools

Sanskrit declension


Declension of इहभोजन ihabhojana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative इहभोजनम् ihabhojanam
इहभोजने ihabhojane
इहभोजनानि ihabhojanāni
Vocative इहभोजन ihabhojana
इहभोजने ihabhojane
इहभोजनानि ihabhojanāni
Accusative इहभोजनम् ihabhojanam
इहभोजने ihabhojane
इहभोजनानि ihabhojanāni
Instrumental इहभोजनेन ihabhojanena
इहभोजनाभ्याम् ihabhojanābhyām
इहभोजनैः ihabhojanaiḥ
Dative इहभोजनाय ihabhojanāya
इहभोजनाभ्याम् ihabhojanābhyām
इहभोजनेभ्यः ihabhojanebhyaḥ
Ablative इहभोजनात् ihabhojanāt
इहभोजनाभ्याम् ihabhojanābhyām
इहभोजनेभ्यः ihabhojanebhyaḥ
Genitive इहभोजनस्य ihabhojanasya
इहभोजनयोः ihabhojanayoḥ
इहभोजनानाम् ihabhojanānām
Locative इहभोजने ihabhojane
इहभोजनयोः ihabhojanayoḥ
इहभोजनेषु ihabhojaneṣu