Singular | Dual | Plural | |
Nominative |
इहवत्
ihavat |
इहवती
ihavatī |
इहवन्ति
ihavanti |
Vocative |
इहवत्
ihavat |
इहवती
ihavatī |
इहवन्ति
ihavanti |
Accusative |
इहवत्
ihavat |
इहवती
ihavatī |
इहवन्ति
ihavanti |
Instrumental |
इहवता
ihavatā |
इहवद्भ्याम्
ihavadbhyām |
इहवद्भिः
ihavadbhiḥ |
Dative |
इहवते
ihavate |
इहवद्भ्याम्
ihavadbhyām |
इहवद्भ्यः
ihavadbhyaḥ |
Ablative |
इहवतः
ihavataḥ |
इहवद्भ्याम्
ihavadbhyām |
इहवद्भ्यः
ihavadbhyaḥ |
Genitive |
इहवतः
ihavataḥ |
इहवतोः
ihavatoḥ |
इहवताम्
ihavatām |
Locative |
इहवति
ihavati |
इहवतोः
ihavatoḥ |
इहवत्सु
ihavatsu |