Sanskrit tools

Sanskrit declension


Declension of इहस्थ ihastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative इहस्थः ihasthaḥ
इहस्थौ ihasthau
इहस्थाः ihasthāḥ
Vocative इहस्थ ihastha
इहस्थौ ihasthau
इहस्थाः ihasthāḥ
Accusative इहस्थम् ihastham
इहस्थौ ihasthau
इहस्थान् ihasthān
Instrumental इहस्थेन ihasthena
इहस्थाभ्याम् ihasthābhyām
इहस्थैः ihasthaiḥ
Dative इहस्थाय ihasthāya
इहस्थाभ्याम् ihasthābhyām
इहस्थेभ्यः ihasthebhyaḥ
Ablative इहस्थात् ihasthāt
इहस्थाभ्याम् ihasthābhyām
इहस्थेभ्यः ihasthebhyaḥ
Genitive इहस्थस्य ihasthasya
इहस्थयोः ihasthayoḥ
इहस्थानाम् ihasthānām
Locative इहस्थे ihasthe
इहस्थयोः ihasthayoḥ
इहस्थेषु ihastheṣu