Singular | Dual | Plural | |
Nominative |
इहस्थम्
ihastham |
इहस्थे
ihasthe |
इहस्थानि
ihasthāni |
Vocative |
इहस्थ
ihastha |
इहस्थे
ihasthe |
इहस्थानि
ihasthāni |
Accusative |
इहस्थम्
ihastham |
इहस्थे
ihasthe |
इहस्थानि
ihasthāni |
Instrumental |
इहस्थेन
ihasthena |
इहस्थाभ्याम्
ihasthābhyām |
इहस्थैः
ihasthaiḥ |
Dative |
इहस्थाय
ihasthāya |
इहस्थाभ्याम्
ihasthābhyām |
इहस्थेभ्यः
ihasthebhyaḥ |
Ablative |
इहस्थात्
ihasthāt |
इहस्थाभ्याम्
ihasthābhyām |
इहस्थेभ्यः
ihasthebhyaḥ |
Genitive |
इहस्थस्य
ihasthasya |
इहस्थयोः
ihasthayoḥ |
इहस्थानाम्
ihasthānām |
Locative |
इहस्थे
ihasthe |
इहस्थयोः
ihasthayoḥ |
इहस्थेषु
ihastheṣu |