| Singular | Dual | Plural |
Nominative |
इहस्थानः
ihasthānaḥ
|
इहस्थानौ
ihasthānau
|
इहस्थानाः
ihasthānāḥ
|
Vocative |
इहस्थान
ihasthāna
|
इहस्थानौ
ihasthānau
|
इहस्थानाः
ihasthānāḥ
|
Accusative |
इहस्थानम्
ihasthānam
|
इहस्थानौ
ihasthānau
|
इहस्थानान्
ihasthānān
|
Instrumental |
इहस्थानेन
ihasthānena
|
इहस्थानाभ्याम्
ihasthānābhyām
|
इहस्थानैः
ihasthānaiḥ
|
Dative |
इहस्थानाय
ihasthānāya
|
इहस्थानाभ्याम्
ihasthānābhyām
|
इहस्थानेभ्यः
ihasthānebhyaḥ
|
Ablative |
इहस्थानात्
ihasthānāt
|
इहस्थानाभ्याम्
ihasthānābhyām
|
इहस्थानेभ्यः
ihasthānebhyaḥ
|
Genitive |
इहस्थानस्य
ihasthānasya
|
इहस्थानयोः
ihasthānayoḥ
|
इहस्थानानाम्
ihasthānānām
|
Locative |
इहस्थाने
ihasthāne
|
इहस्थानयोः
ihasthānayoḥ
|
इहस्थानेषु
ihasthāneṣu
|