| Singular | Dual | Plural |
Nominative |
इहेहमाता
ihehamātā
|
इहेहमातारौ
ihehamātārau
|
इहेहमातारः
ihehamātāraḥ
|
Vocative |
इहेहमातः
ihehamātaḥ
|
इहेहमातारौ
ihehamātārau
|
इहेहमातारः
ihehamātāraḥ
|
Accusative |
इहेहमातारम्
ihehamātāram
|
इहेहमातारौ
ihehamātārau
|
इहेहमातॄन्
ihehamātṝn
|
Instrumental |
इहेहमात्रा
ihehamātrā
|
इहेहमातृभ्याम्
ihehamātṛbhyām
|
इहेहमातृभिः
ihehamātṛbhiḥ
|
Dative |
इहेहमात्रे
ihehamātre
|
इहेहमातृभ्याम्
ihehamātṛbhyām
|
इहेहमातृभ्यः
ihehamātṛbhyaḥ
|
Ablative |
इहेहमातुः
ihehamātuḥ
|
इहेहमातृभ्याम्
ihehamātṛbhyām
|
इहेहमातृभ्यः
ihehamātṛbhyaḥ
|
Genitive |
इहेहमातुः
ihehamātuḥ
|
इहेहमात्रोः
ihehamātroḥ
|
इहेहमातॄणाम्
ihehamātṝṇām
|
Locative |
इहेहमातरि
ihehamātari
|
इहेहमात्रोः
ihehamātroḥ
|
इहेहमातृषु
ihehamātṛṣu
|