Singular | Dual | Plural | |
Nominative |
इहत्यः
ihatyaḥ |
इहत्यौ
ihatyau |
इहत्याः
ihatyāḥ |
Vocative |
इहत्य
ihatya |
इहत्यौ
ihatyau |
इहत्याः
ihatyāḥ |
Accusative |
इहत्यम्
ihatyam |
इहत्यौ
ihatyau |
इहत्यान्
ihatyān |
Instrumental |
इहत्येन
ihatyena |
इहत्याभ्याम्
ihatyābhyām |
इहत्यैः
ihatyaiḥ |
Dative |
इहत्याय
ihatyāya |
इहत्याभ्याम्
ihatyābhyām |
इहत्येभ्यः
ihatyebhyaḥ |
Ablative |
इहत्यात्
ihatyāt |
इहत्याभ्याम्
ihatyābhyām |
इहत्येभ्यः
ihatyebhyaḥ |
Genitive |
इहत्यस्य
ihatyasya |
इहत्ययोः
ihatyayoḥ |
इहत्यानाम्
ihatyānām |
Locative |
इहत्ये
ihatye |
इहत्ययोः
ihatyayoḥ |
इहत्येषु
ihatyeṣu |