Singular | Dual | Plural | |
Nominative |
इहत्या
ihatyā |
इहत्ये
ihatye |
इहत्याः
ihatyāḥ |
Vocative |
इहत्ये
ihatye |
इहत्ये
ihatye |
इहत्याः
ihatyāḥ |
Accusative |
इहत्याम्
ihatyām |
इहत्ये
ihatye |
इहत्याः
ihatyāḥ |
Instrumental |
इहत्यया
ihatyayā |
इहत्याभ्याम्
ihatyābhyām |
इहत्याभिः
ihatyābhiḥ |
Dative |
इहत्यायै
ihatyāyai |
इहत्याभ्याम्
ihatyābhyām |
इहत्याभ्यः
ihatyābhyaḥ |
Ablative |
इहत्यायाः
ihatyāyāḥ |
इहत्याभ्याम्
ihatyābhyām |
इहत्याभ्यः
ihatyābhyaḥ |
Genitive |
इहत्यायाः
ihatyāyāḥ |
इहत्ययोः
ihatyayoḥ |
इहत्यानाम्
ihatyānām |
Locative |
इहत्यायाम्
ihatyāyām |
इहत्ययोः
ihatyayoḥ |
इहत्यासु
ihatyāsu |