Sanskrit tools

Sanskrit declension


Declension of इहत्या ihatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative इहत्या ihatyā
इहत्ये ihatye
इहत्याः ihatyāḥ
Vocative इहत्ये ihatye
इहत्ये ihatye
इहत्याः ihatyāḥ
Accusative इहत्याम् ihatyām
इहत्ये ihatye
इहत्याः ihatyāḥ
Instrumental इहत्यया ihatyayā
इहत्याभ्याम् ihatyābhyām
इहत्याभिः ihatyābhiḥ
Dative इहत्यायै ihatyāyai
इहत्याभ्याम् ihatyābhyām
इहत्याभ्यः ihatyābhyaḥ
Ablative इहत्यायाः ihatyāyāḥ
इहत्याभ्याम् ihatyābhyām
इहत्याभ्यः ihatyābhyaḥ
Genitive इहत्यायाः ihatyāyāḥ
इहत्ययोः ihatyayoḥ
इहत्यानाम् ihatyānām
Locative इहत्यायाम् ihatyāyām
इहत्ययोः ihatyayoḥ
इहत्यासु ihatyāsu