Sanskrit tools

Sanskrit declension


Declension of इहत्य ihatya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative इहत्यम् ihatyam
इहत्ये ihatye
इहत्यानि ihatyāni
Vocative इहत्य ihatya
इहत्ये ihatye
इहत्यानि ihatyāni
Accusative इहत्यम् ihatyam
इहत्ये ihatye
इहत्यानि ihatyāni
Instrumental इहत्येन ihatyena
इहत्याभ्याम् ihatyābhyām
इहत्यैः ihatyaiḥ
Dative इहत्याय ihatyāya
इहत्याभ्याम् ihatyābhyām
इहत्येभ्यः ihatyebhyaḥ
Ablative इहत्यात् ihatyāt
इहत्याभ्याम् ihatyābhyām
इहत्येभ्यः ihatyebhyaḥ
Genitive इहत्यस्य ihatyasya
इहत्ययोः ihatyayoḥ
इहत्यानाम् ihatyānām
Locative इहत्ये ihatye
इहत्ययोः ihatyayoḥ
इहत्येषु ihatyeṣu