Sanskrit tools

Sanskrit declension


Declension of इहत्यक ihatyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative इहत्यकः ihatyakaḥ
इहत्यकौ ihatyakau
इहत्यकाः ihatyakāḥ
Vocative इहत्यक ihatyaka
इहत्यकौ ihatyakau
इहत्यकाः ihatyakāḥ
Accusative इहत्यकम् ihatyakam
इहत्यकौ ihatyakau
इहत्यकान् ihatyakān
Instrumental इहत्यकेन ihatyakena
इहत्यकाभ्याम् ihatyakābhyām
इहत्यकैः ihatyakaiḥ
Dative इहत्यकाय ihatyakāya
इहत्यकाभ्याम् ihatyakābhyām
इहत्यकेभ्यः ihatyakebhyaḥ
Ablative इहत्यकात् ihatyakāt
इहत्यकाभ्याम् ihatyakābhyām
इहत्यकेभ्यः ihatyakebhyaḥ
Genitive इहत्यकस्य ihatyakasya
इहत्यकयोः ihatyakayoḥ
इहत्यकानाम् ihatyakānām
Locative इहत्यके ihatyake
इहत्यकयोः ihatyakayoḥ
इहत्यकेषु ihatyakeṣu