Sanskrit tools

Sanskrit declension


Declension of ईक्ष īkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईक्षः īkṣaḥ
ईक्षौ īkṣau
ईक्षाः īkṣāḥ
Vocative ईक्ष īkṣa
ईक्षौ īkṣau
ईक्षाः īkṣāḥ
Accusative ईक्षम् īkṣam
ईक्षौ īkṣau
ईक्षान् īkṣān
Instrumental ईक्षेण īkṣeṇa
ईक्षाभ्याम् īkṣābhyām
ईक्षैः īkṣaiḥ
Dative ईक्षाय īkṣāya
ईक्षाभ्याम् īkṣābhyām
ईक्षेभ्यः īkṣebhyaḥ
Ablative ईक्षात् īkṣāt
ईक्षाभ्याम् īkṣābhyām
ईक्षेभ्यः īkṣebhyaḥ
Genitive ईक्षस्य īkṣasya
ईक्षयोः īkṣayoḥ
ईक्षाणाम् īkṣāṇām
Locative ईक्षे īkṣe
ईक्षयोः īkṣayoḥ
ईक्षेषु īkṣeṣu