Sanskrit tools

Sanskrit declension


Declension of ईक्षणिक īkṣaṇika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईक्षणिकः īkṣaṇikaḥ
ईक्षणिकौ īkṣaṇikau
ईक्षणिकाः īkṣaṇikāḥ
Vocative ईक्षणिक īkṣaṇika
ईक्षणिकौ īkṣaṇikau
ईक्षणिकाः īkṣaṇikāḥ
Accusative ईक्षणिकम् īkṣaṇikam
ईक्षणिकौ īkṣaṇikau
ईक्षणिकान् īkṣaṇikān
Instrumental ईक्षणिकेन īkṣaṇikena
ईक्षणिकाभ्याम् īkṣaṇikābhyām
ईक्षणिकैः īkṣaṇikaiḥ
Dative ईक्षणिकाय īkṣaṇikāya
ईक्षणिकाभ्याम् īkṣaṇikābhyām
ईक्षणिकेभ्यः īkṣaṇikebhyaḥ
Ablative ईक्षणिकात् īkṣaṇikāt
ईक्षणिकाभ्याम् īkṣaṇikābhyām
ईक्षणिकेभ्यः īkṣaṇikebhyaḥ
Genitive ईक्षणिकस्य īkṣaṇikasya
ईक्षणिकयोः īkṣaṇikayoḥ
ईक्षणिकानाम् īkṣaṇikānām
Locative ईक्षणिके īkṣaṇike
ईक्षणिकयोः īkṣaṇikayoḥ
ईक्षणिकेषु īkṣaṇikeṣu