Sanskrit tools

Sanskrit declension


Declension of ईक्षणीक īkṣaṇīka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईक्षणीकः īkṣaṇīkaḥ
ईक्षणीकौ īkṣaṇīkau
ईक्षणीकाः īkṣaṇīkāḥ
Vocative ईक्षणीक īkṣaṇīka
ईक्षणीकौ īkṣaṇīkau
ईक्षणीकाः īkṣaṇīkāḥ
Accusative ईक्षणीकम् īkṣaṇīkam
ईक्षणीकौ īkṣaṇīkau
ईक्षणीकान् īkṣaṇīkān
Instrumental ईक्षणीकेन īkṣaṇīkena
ईक्षणीकाभ्याम् īkṣaṇīkābhyām
ईक्षणीकैः īkṣaṇīkaiḥ
Dative ईक्षणीकाय īkṣaṇīkāya
ईक्षणीकाभ्याम् īkṣaṇīkābhyām
ईक्षणीकेभ्यः īkṣaṇīkebhyaḥ
Ablative ईक्षणीकात् īkṣaṇīkāt
ईक्षणीकाभ्याम् īkṣaṇīkābhyām
ईक्षणीकेभ्यः īkṣaṇīkebhyaḥ
Genitive ईक्षणीकस्य īkṣaṇīkasya
ईक्षणीकयोः īkṣaṇīkayoḥ
ईक्षणीकानाम् īkṣaṇīkānām
Locative ईक्षणीके īkṣaṇīke
ईक्षणीकयोः īkṣaṇīkayoḥ
ईक्षणीकेषु īkṣaṇīkeṣu