Sanskrit tools

Sanskrit declension


Declension of ईक्षणीया īkṣaṇīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईक्षणीया īkṣaṇīyā
ईक्षणीये īkṣaṇīye
ईक्षणीयाः īkṣaṇīyāḥ
Vocative ईक्षणीये īkṣaṇīye
ईक्षणीये īkṣaṇīye
ईक्षणीयाः īkṣaṇīyāḥ
Accusative ईक्षणीयाम् īkṣaṇīyām
ईक्षणीये īkṣaṇīye
ईक्षणीयाः īkṣaṇīyāḥ
Instrumental ईक्षणीयया īkṣaṇīyayā
ईक्षणीयाभ्याम् īkṣaṇīyābhyām
ईक्षणीयाभिः īkṣaṇīyābhiḥ
Dative ईक्षणीयायै īkṣaṇīyāyai
ईक्षणीयाभ्याम् īkṣaṇīyābhyām
ईक्षणीयाभ्यः īkṣaṇīyābhyaḥ
Ablative ईक्षणीयायाः īkṣaṇīyāyāḥ
ईक्षणीयाभ्याम् īkṣaṇīyābhyām
ईक्षणीयाभ्यः īkṣaṇīyābhyaḥ
Genitive ईक्षणीयायाः īkṣaṇīyāyāḥ
ईक्षणीययोः īkṣaṇīyayoḥ
ईक्षणीयानाम् īkṣaṇīyānām
Locative ईक्षणीयायाम् īkṣaṇīyāyām
ईक्षणीययोः īkṣaṇīyayoḥ
ईक्षणीयासु īkṣaṇīyāsu