| Singular | Dual | Plural |
Nominative |
ईक्षणीया
īkṣaṇīyā
|
ईक्षणीये
īkṣaṇīye
|
ईक्षणीयाः
īkṣaṇīyāḥ
|
Vocative |
ईक्षणीये
īkṣaṇīye
|
ईक्षणीये
īkṣaṇīye
|
ईक्षणीयाः
īkṣaṇīyāḥ
|
Accusative |
ईक्षणीयाम्
īkṣaṇīyām
|
ईक्षणीये
īkṣaṇīye
|
ईक्षणीयाः
īkṣaṇīyāḥ
|
Instrumental |
ईक्षणीयया
īkṣaṇīyayā
|
ईक्षणीयाभ्याम्
īkṣaṇīyābhyām
|
ईक्षणीयाभिः
īkṣaṇīyābhiḥ
|
Dative |
ईक्षणीयायै
īkṣaṇīyāyai
|
ईक्षणीयाभ्याम्
īkṣaṇīyābhyām
|
ईक्षणीयाभ्यः
īkṣaṇīyābhyaḥ
|
Ablative |
ईक्षणीयायाः
īkṣaṇīyāyāḥ
|
ईक्षणीयाभ्याम्
īkṣaṇīyābhyām
|
ईक्षणीयाभ्यः
īkṣaṇīyābhyaḥ
|
Genitive |
ईक्षणीयायाः
īkṣaṇīyāyāḥ
|
ईक्षणीययोः
īkṣaṇīyayoḥ
|
ईक्षणीयानाम्
īkṣaṇīyānām
|
Locative |
ईक्षणीयायाम्
īkṣaṇīyāyām
|
ईक्षणीययोः
īkṣaṇīyayoḥ
|
ईक्षणीयासु
īkṣaṇīyāsu
|