| Singular | Dual | Plural |
Nominative |
ईक्षमाणः
īkṣamāṇaḥ
|
ईक्षमाणौ
īkṣamāṇau
|
ईक्षमाणाः
īkṣamāṇāḥ
|
Vocative |
ईक्षमाण
īkṣamāṇa
|
ईक्षमाणौ
īkṣamāṇau
|
ईक्षमाणाः
īkṣamāṇāḥ
|
Accusative |
ईक्षमाणम्
īkṣamāṇam
|
ईक्षमाणौ
īkṣamāṇau
|
ईक्षमाणान्
īkṣamāṇān
|
Instrumental |
ईक्षमाणेन
īkṣamāṇena
|
ईक्षमाणाभ्याम्
īkṣamāṇābhyām
|
ईक्षमाणैः
īkṣamāṇaiḥ
|
Dative |
ईक्षमाणाय
īkṣamāṇāya
|
ईक्षमाणाभ्याम्
īkṣamāṇābhyām
|
ईक्षमाणेभ्यः
īkṣamāṇebhyaḥ
|
Ablative |
ईक्षमाणात्
īkṣamāṇāt
|
ईक्षमाणाभ्याम्
īkṣamāṇābhyām
|
ईक्षमाणेभ्यः
īkṣamāṇebhyaḥ
|
Genitive |
ईक्षमाणस्य
īkṣamāṇasya
|
ईक्षमाणयोः
īkṣamāṇayoḥ
|
ईक्षमाणानाम्
īkṣamāṇānām
|
Locative |
ईक्षमाणे
īkṣamāṇe
|
ईक्षमाणयोः
īkṣamāṇayoḥ
|
ईक्षमाणेषु
īkṣamāṇeṣu
|