Singular | Dual | Plural | |
Nominative |
ईक्षितः
īkṣitaḥ |
ईक्षितौ
īkṣitau |
ईक्षिताः
īkṣitāḥ |
Vocative |
ईक्षित
īkṣita |
ईक्षितौ
īkṣitau |
ईक्षिताः
īkṣitāḥ |
Accusative |
ईक्षितम्
īkṣitam |
ईक्षितौ
īkṣitau |
ईक्षितान्
īkṣitān |
Instrumental |
ईक्षितेन
īkṣitena |
ईक्षिताभ्याम्
īkṣitābhyām |
ईक्षितैः
īkṣitaiḥ |
Dative |
ईक्षिताय
īkṣitāya |
ईक्षिताभ्याम्
īkṣitābhyām |
ईक्षितेभ्यः
īkṣitebhyaḥ |
Ablative |
ईक्षितात्
īkṣitāt |
ईक्षिताभ्याम्
īkṣitābhyām |
ईक्षितेभ्यः
īkṣitebhyaḥ |
Genitive |
ईक्षितस्य
īkṣitasya |
ईक्षितयोः
īkṣitayoḥ |
ईक्षितानाम्
īkṣitānām |
Locative |
ईक्षिते
īkṣite |
ईक्षितयोः
īkṣitayoḥ |
ईक्षितेषु
īkṣiteṣu |