Sanskrit tools

Sanskrit declension


Declension of ईक्षिता īkṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईक्षिता īkṣitā
ईक्षिते īkṣite
ईक्षिताः īkṣitāḥ
Vocative ईक्षिते īkṣite
ईक्षिते īkṣite
ईक्षिताः īkṣitāḥ
Accusative ईक्षिताम् īkṣitām
ईक्षिते īkṣite
ईक्षिताः īkṣitāḥ
Instrumental ईक्षितया īkṣitayā
ईक्षिताभ्याम् īkṣitābhyām
ईक्षिताभिः īkṣitābhiḥ
Dative ईक्षितायै īkṣitāyai
ईक्षिताभ्याम् īkṣitābhyām
ईक्षिताभ्यः īkṣitābhyaḥ
Ablative ईक्षितायाः īkṣitāyāḥ
ईक्षिताभ्याम् īkṣitābhyām
ईक्षिताभ्यः īkṣitābhyaḥ
Genitive ईक्षितायाः īkṣitāyāḥ
ईक्षितयोः īkṣitayoḥ
ईक्षितानाम् īkṣitānām
Locative ईक्षितायाम् īkṣitāyām
ईक्षितयोः īkṣitayoḥ
ईक्षितासु īkṣitāsu