Singular | Dual | Plural | |
Nominative |
ईक्षिता
īkṣitā |
ईक्षिते
īkṣite |
ईक्षिताः
īkṣitāḥ |
Vocative |
ईक्षिते
īkṣite |
ईक्षिते
īkṣite |
ईक्षिताः
īkṣitāḥ |
Accusative |
ईक्षिताम्
īkṣitām |
ईक्षिते
īkṣite |
ईक्षिताः
īkṣitāḥ |
Instrumental |
ईक्षितया
īkṣitayā |
ईक्षिताभ्याम्
īkṣitābhyām |
ईक्षिताभिः
īkṣitābhiḥ |
Dative |
ईक्षितायै
īkṣitāyai |
ईक्षिताभ्याम्
īkṣitābhyām |
ईक्षिताभ्यः
īkṣitābhyaḥ |
Ablative |
ईक्षितायाः
īkṣitāyāḥ |
ईक्षिताभ्याम्
īkṣitābhyām |
ईक्षिताभ्यः
īkṣitābhyaḥ |
Genitive |
ईक्षितायाः
īkṣitāyāḥ |
ईक्षितयोः
īkṣitayoḥ |
ईक्षितानाम्
īkṣitānām |
Locative |
ईक्षितायाम्
īkṣitāyām |
ईक्षितयोः
īkṣitayoḥ |
ईक्षितासु
īkṣitāsu |