Sanskrit tools

Sanskrit declension


Declension of ईक्षितृ īkṣitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative ईक्षिता īkṣitā
ईक्षितारौ īkṣitārau
ईक्षितारः īkṣitāraḥ
Vocative ईक्षितः īkṣitaḥ
ईक्षितारौ īkṣitārau
ईक्षितारः īkṣitāraḥ
Accusative ईक्षितारम् īkṣitāram
ईक्षितारौ īkṣitārau
ईक्षितॄन् īkṣitṝn
Instrumental ईक्षित्रा īkṣitrā
ईक्षितृभ्याम् īkṣitṛbhyām
ईक्षितृभिः īkṣitṛbhiḥ
Dative ईक्षित्रे īkṣitre
ईक्षितृभ्याम् īkṣitṛbhyām
ईक्षितृभ्यः īkṣitṛbhyaḥ
Ablative ईक्षितुः īkṣituḥ
ईक्षितृभ्याम् īkṣitṛbhyām
ईक्षितृभ्यः īkṣitṛbhyaḥ
Genitive ईक्षितुः īkṣituḥ
ईक्षित्रोः īkṣitroḥ
ईक्षितॄणाम् īkṣitṝṇām
Locative ईक्षितरि īkṣitari
ईक्षित्रोः īkṣitroḥ
ईक्षितृषु īkṣitṛṣu