Sanskrit tools

Sanskrit declension


Declension of ईक्ष्यमाण īkṣyamāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईक्ष्यमाणः īkṣyamāṇaḥ
ईक्ष्यमाणौ īkṣyamāṇau
ईक्ष्यमाणाः īkṣyamāṇāḥ
Vocative ईक्ष्यमाण īkṣyamāṇa
ईक्ष्यमाणौ īkṣyamāṇau
ईक्ष्यमाणाः īkṣyamāṇāḥ
Accusative ईक्ष्यमाणम् īkṣyamāṇam
ईक्ष्यमाणौ īkṣyamāṇau
ईक्ष्यमाणान् īkṣyamāṇān
Instrumental ईक्ष्यमाणेन īkṣyamāṇena
ईक्ष्यमाणाभ्याम् īkṣyamāṇābhyām
ईक्ष्यमाणैः īkṣyamāṇaiḥ
Dative ईक्ष्यमाणाय īkṣyamāṇāya
ईक्ष्यमाणाभ्याम् īkṣyamāṇābhyām
ईक्ष्यमाणेभ्यः īkṣyamāṇebhyaḥ
Ablative ईक्ष्यमाणात् īkṣyamāṇāt
ईक्ष्यमाणाभ्याम् īkṣyamāṇābhyām
ईक्ष्यमाणेभ्यः īkṣyamāṇebhyaḥ
Genitive ईक्ष्यमाणस्य īkṣyamāṇasya
ईक्ष्यमाणयोः īkṣyamāṇayoḥ
ईक्ष्यमाणानाम् īkṣyamāṇānām
Locative ईक्ष्यमाणे īkṣyamāṇe
ईक्ष्यमाणयोः īkṣyamāṇayoḥ
ईक्ष्यमाणेषु īkṣyamāṇeṣu