Singular | Dual | Plural | |
Nominative |
ईLइतः
īLitaḥ |
ईLइतौ
īLitau |
ईLइताः
īLitāḥ |
Vocative |
ईLइत
īLita |
ईLइतौ
īLitau |
ईLइताः
īLitāḥ |
Accusative |
ईLइतम्
īLitam |
ईLइतौ
īLitau |
ईLइतान्
īLitān |
Instrumental |
ईLइतेन
īLitena |
ईLइताभ्याम्
īLitābhyām |
ईLइतैः
īLitaiḥ |
Dative |
ईLइताय
īLitāya |
ईLइताभ्याम्
īLitābhyām |
ईLइतेभ्यः
īLitebhyaḥ |
Ablative |
ईLइतात्
īLitāt |
ईLइताभ्याम्
īLitābhyām |
ईLइतेभ्यः
īLitebhyaḥ |
Genitive |
ईLइतस्य
īLitasya |
ईLइतयोः
īLitayoḥ |
ईLइतानाम्
īLitānām |
Locative |
ईLइते
īLite |
ईLइतयोः
īLitayoḥ |
ईLइतेषु
īLiteṣu |