| Singular | Dual | Plural |
Nominative |
ईड्यमानः
īḍyamānaḥ
|
ईड्यमानौ
īḍyamānau
|
ईड्यमानाः
īḍyamānāḥ
|
Vocative |
ईड्यमान
īḍyamāna
|
ईड्यमानौ
īḍyamānau
|
ईड्यमानाः
īḍyamānāḥ
|
Accusative |
ईड्यमानम्
īḍyamānam
|
ईड्यमानौ
īḍyamānau
|
ईड्यमानान्
īḍyamānān
|
Instrumental |
ईड्यमानेन
īḍyamānena
|
ईड्यमानाभ्याम्
īḍyamānābhyām
|
ईड्यमानैः
īḍyamānaiḥ
|
Dative |
ईड्यमानाय
īḍyamānāya
|
ईड्यमानाभ्याम्
īḍyamānābhyām
|
ईड्यमानेभ्यः
īḍyamānebhyaḥ
|
Ablative |
ईड्यमानात्
īḍyamānāt
|
ईड्यमानाभ्याम्
īḍyamānābhyām
|
ईड्यमानेभ्यः
īḍyamānebhyaḥ
|
Genitive |
ईड्यमानस्य
īḍyamānasya
|
ईड्यमानयोः
īḍyamānayoḥ
|
ईड्यमानानाम्
īḍyamānānām
|
Locative |
ईड्यमाने
īḍyamāne
|
ईड्यमानयोः
īḍyamānayoḥ
|
ईड्यमानेषु
īḍyamāneṣu
|