| Singular | Dual | Plural |
Nominative |
ईड्यमाना
īḍyamānā
|
ईड्यमाने
īḍyamāne
|
ईड्यमानाः
īḍyamānāḥ
|
Vocative |
ईड्यमाने
īḍyamāne
|
ईड्यमाने
īḍyamāne
|
ईड्यमानाः
īḍyamānāḥ
|
Accusative |
ईड्यमानाम्
īḍyamānām
|
ईड्यमाने
īḍyamāne
|
ईड्यमानाः
īḍyamānāḥ
|
Instrumental |
ईड्यमानया
īḍyamānayā
|
ईड्यमानाभ्याम्
īḍyamānābhyām
|
ईड्यमानाभिः
īḍyamānābhiḥ
|
Dative |
ईड्यमानायै
īḍyamānāyai
|
ईड्यमानाभ्याम्
īḍyamānābhyām
|
ईड्यमानाभ्यः
īḍyamānābhyaḥ
|
Ablative |
ईड्यमानायाः
īḍyamānāyāḥ
|
ईड्यमानाभ्याम्
īḍyamānābhyām
|
ईड्यमानाभ्यः
īḍyamānābhyaḥ
|
Genitive |
ईड्यमानायाः
īḍyamānāyāḥ
|
ईड्यमानयोः
īḍyamānayoḥ
|
ईड्यमानानाम्
īḍyamānānām
|
Locative |
ईड्यमानायाम्
īḍyamānāyām
|
ईड्यमानयोः
īḍyamānayoḥ
|
ईड्यमानासु
īḍyamānāsu
|