Singular | Dual | Plural | |
Nominative |
ईदृक्षम्
īdṛkṣam |
ईदृक्षे
īdṛkṣe |
ईदृक्षाणि
īdṛkṣāṇi |
Vocative |
ईदृक्ष
īdṛkṣa |
ईदृक्षे
īdṛkṣe |
ईदृक्षाणि
īdṛkṣāṇi |
Accusative |
ईदृक्षम्
īdṛkṣam |
ईदृक्षे
īdṛkṣe |
ईदृक्षाणि
īdṛkṣāṇi |
Instrumental |
ईदृक्षेण
īdṛkṣeṇa |
ईदृक्षाभ्याम्
īdṛkṣābhyām |
ईदृक्षैः
īdṛkṣaiḥ |
Dative |
ईदृक्षाय
īdṛkṣāya |
ईदृक्षाभ्याम्
īdṛkṣābhyām |
ईदृक्षेभ्यः
īdṛkṣebhyaḥ |
Ablative |
ईदृक्षात्
īdṛkṣāt |
ईदृक्षाभ्याम्
īdṛkṣābhyām |
ईदृक्षेभ्यः
īdṛkṣebhyaḥ |
Genitive |
ईदृक्षस्य
īdṛkṣasya |
ईदृक्षयोः
īdṛkṣayoḥ |
ईदृक्षाणाम्
īdṛkṣāṇām |
Locative |
ईदृक्षे
īdṛkṣe |
ईदृक्षयोः
īdṛkṣayoḥ |
ईदृक्षेषु
īdṛkṣeṣu |