Sanskrit tools

Sanskrit declension


Declension of ईदृशीदृक्ता īdṛśīdṛktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईदृशीदृक्ता īdṛśīdṛktā
ईदृशीदृक्ते īdṛśīdṛkte
ईदृशीदृक्ताः īdṛśīdṛktāḥ
Vocative ईदृशीदृक्ते īdṛśīdṛkte
ईदृशीदृक्ते īdṛśīdṛkte
ईदृशीदृक्ताः īdṛśīdṛktāḥ
Accusative ईदृशीदृक्ताम् īdṛśīdṛktām
ईदृशीदृक्ते īdṛśīdṛkte
ईदृशीदृक्ताः īdṛśīdṛktāḥ
Instrumental ईदृशीदृक्तया īdṛśīdṛktayā
ईदृशीदृक्ताभ्याम् īdṛśīdṛktābhyām
ईदृशीदृक्ताभिः īdṛśīdṛktābhiḥ
Dative ईदृशीदृक्तायै īdṛśīdṛktāyai
ईदृशीदृक्ताभ्याम् īdṛśīdṛktābhyām
ईदृशीदृक्ताभ्यः īdṛśīdṛktābhyaḥ
Ablative ईदृशीदृक्तायाः īdṛśīdṛktāyāḥ
ईदृशीदृक्ताभ्याम् īdṛśīdṛktābhyām
ईदृशीदृक्ताभ्यः īdṛśīdṛktābhyaḥ
Genitive ईदृशीदृक्तायाः īdṛśīdṛktāyāḥ
ईदृशीदृक्तयोः īdṛśīdṛktayoḥ
ईदृशीदृक्तानाम् īdṛśīdṛktānām
Locative ईदृशीदृक्तायाम् īdṛśīdṛktāyām
ईदृशीदृक्तयोः īdṛśīdṛktayoḥ
ईदृशीदृक्तासु īdṛśīdṛktāsu