| Singular | Dual | Plural |
Nominative |
ईदृशीदृक्ता
īdṛśīdṛktā
|
ईदृशीदृक्ते
īdṛśīdṛkte
|
ईदृशीदृक्ताः
īdṛśīdṛktāḥ
|
Vocative |
ईदृशीदृक्ते
īdṛśīdṛkte
|
ईदृशीदृक्ते
īdṛśīdṛkte
|
ईदृशीदृक्ताः
īdṛśīdṛktāḥ
|
Accusative |
ईदृशीदृक्ताम्
īdṛśīdṛktām
|
ईदृशीदृक्ते
īdṛśīdṛkte
|
ईदृशीदृक्ताः
īdṛśīdṛktāḥ
|
Instrumental |
ईदृशीदृक्तया
īdṛśīdṛktayā
|
ईदृशीदृक्ताभ्याम्
īdṛśīdṛktābhyām
|
ईदृशीदृक्ताभिः
īdṛśīdṛktābhiḥ
|
Dative |
ईदृशीदृक्तायै
īdṛśīdṛktāyai
|
ईदृशीदृक्ताभ्याम्
īdṛśīdṛktābhyām
|
ईदृशीदृक्ताभ्यः
īdṛśīdṛktābhyaḥ
|
Ablative |
ईदृशीदृक्तायाः
īdṛśīdṛktāyāḥ
|
ईदृशीदृक्ताभ्याम्
īdṛśīdṛktābhyām
|
ईदृशीदृक्ताभ्यः
īdṛśīdṛktābhyaḥ
|
Genitive |
ईदृशीदृक्तायाः
īdṛśīdṛktāyāḥ
|
ईदृशीदृक्तयोः
īdṛśīdṛktayoḥ
|
ईदृशीदृक्तानाम्
īdṛśīdṛktānām
|
Locative |
ईदृशीदृक्तायाम्
īdṛśīdṛktāyām
|
ईदृशीदृक्तयोः
īdṛśīdṛktayoḥ
|
ईदृशीदृक्तासु
īdṛśīdṛktāsu
|