Sanskrit tools

Sanskrit declension


Declension of ईप्सित īpsita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईप्सितः īpsitaḥ
ईप्सितौ īpsitau
ईप्सिताः īpsitāḥ
Vocative ईप्सित īpsita
ईप्सितौ īpsitau
ईप्सिताः īpsitāḥ
Accusative ईप्सितम् īpsitam
ईप्सितौ īpsitau
ईप्सितान् īpsitān
Instrumental ईप्सितेन īpsitena
ईप्सिताभ्याम् īpsitābhyām
ईप्सितैः īpsitaiḥ
Dative ईप्सिताय īpsitāya
ईप्सिताभ्याम् īpsitābhyām
ईप्सितेभ्यः īpsitebhyaḥ
Ablative ईप्सितात् īpsitāt
ईप्सिताभ्याम् īpsitābhyām
ईप्सितेभ्यः īpsitebhyaḥ
Genitive ईप्सितस्य īpsitasya
ईप्सितयोः īpsitayoḥ
ईप्सितानाम् īpsitānām
Locative ईप्सिते īpsite
ईप्सितयोः īpsitayoḥ
ईप्सितेषु īpsiteṣu