Sanskrit tools

Sanskrit declension


Declension of ईप्सिततम īpsitatama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईप्सिततमम् īpsitatamam
ईप्सिततमे īpsitatame
ईप्सिततमानि īpsitatamāni
Vocative ईप्सिततम īpsitatama
ईप्सिततमे īpsitatame
ईप्सिततमानि īpsitatamāni
Accusative ईप्सिततमम् īpsitatamam
ईप्सिततमे īpsitatame
ईप्सिततमानि īpsitatamāni
Instrumental ईप्सिततमेन īpsitatamena
ईप्सिततमाभ्याम् īpsitatamābhyām
ईप्सिततमैः īpsitatamaiḥ
Dative ईप्सिततमाय īpsitatamāya
ईप्सिततमाभ्याम् īpsitatamābhyām
ईप्सिततमेभ्यः īpsitatamebhyaḥ
Ablative ईप्सिततमात् īpsitatamāt
ईप्सिततमाभ्याम् īpsitatamābhyām
ईप्सिततमेभ्यः īpsitatamebhyaḥ
Genitive ईप्सिततमस्य īpsitatamasya
ईप्सिततमयोः īpsitatamayoḥ
ईप्सिततमानाम् īpsitatamānām
Locative ईप्सिततमे īpsitatame
ईप्सिततमयोः īpsitatamayoḥ
ईप्सिततमेषु īpsitatameṣu