Singular | Dual | Plural | |
Nominative |
ईयचक्षः
īyacakṣaḥ |
ईयचक्षसी
īyacakṣasī |
ईयचक्षांसि
īyacakṣāṁsi |
Vocative |
ईयचक्षः
īyacakṣaḥ |
ईयचक्षसी
īyacakṣasī |
ईयचक्षांसि
īyacakṣāṁsi |
Accusative |
ईयचक्षः
īyacakṣaḥ |
ईयचक्षसी
īyacakṣasī |
ईयचक्षांसि
īyacakṣāṁsi |
Instrumental |
ईयचक्षसा
īyacakṣasā |
ईयचक्षोभ्याम्
īyacakṣobhyām |
ईयचक्षोभिः
īyacakṣobhiḥ |
Dative |
ईयचक्षसे
īyacakṣase |
ईयचक्षोभ्याम्
īyacakṣobhyām |
ईयचक्षोभ्यः
īyacakṣobhyaḥ |
Ablative |
ईयचक्षसः
īyacakṣasaḥ |
ईयचक्षोभ्याम्
īyacakṣobhyām |
ईयचक्षोभ्यः
īyacakṣobhyaḥ |
Genitive |
ईयचक्षसः
īyacakṣasaḥ |
ईयचक्षसोः
īyacakṣasoḥ |
ईयचक्षसाम्
īyacakṣasām |
Locative |
ईयचक्षसि
īyacakṣasi |
ईयचक्षसोः
īyacakṣasoḥ |
ईयचक्षःसु
īyacakṣaḥsu ईयचक्षस्सु īyacakṣassu |