Sanskrit tools

Sanskrit declension


Declension of ईर्मान्ता īrmāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्मान्ता īrmāntā
ईर्मान्ते īrmānte
ईर्मान्ताः īrmāntāḥ
Vocative ईर्मान्ते īrmānte
ईर्मान्ते īrmānte
ईर्मान्ताः īrmāntāḥ
Accusative ईर्मान्ताम् īrmāntām
ईर्मान्ते īrmānte
ईर्मान्ताः īrmāntāḥ
Instrumental ईर्मान्तया īrmāntayā
ईर्मान्ताभ्याम् īrmāntābhyām
ईर्मान्ताभिः īrmāntābhiḥ
Dative ईर्मान्तायै īrmāntāyai
ईर्मान्ताभ्याम् īrmāntābhyām
ईर्मान्ताभ्यः īrmāntābhyaḥ
Ablative ईर्मान्तायाः īrmāntāyāḥ
ईर्मान्ताभ्याम् īrmāntābhyām
ईर्मान्ताभ्यः īrmāntābhyaḥ
Genitive ईर्मान्तायाः īrmāntāyāḥ
ईर्मान्तयोः īrmāntayoḥ
ईर्मान्तानाम् īrmāntānām
Locative ईर्मान्तायाम् īrmāntāyām
ईर्मान्तयोः īrmāntayoḥ
ईर्मान्तासु īrmāntāsu