Sanskrit tools

Sanskrit declension


Declension of ईर्षालु īrṣālu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्षालुः īrṣāluḥ
ईर्षालू īrṣālū
ईर्षालवः īrṣālavaḥ
Vocative ईर्षालो īrṣālo
ईर्षालू īrṣālū
ईर्षालवः īrṣālavaḥ
Accusative ईर्षालुम् īrṣālum
ईर्षालू īrṣālū
ईर्षालूः īrṣālūḥ
Instrumental ईर्षाल्वा īrṣālvā
ईर्षालुभ्याम् īrṣālubhyām
ईर्षालुभिः īrṣālubhiḥ
Dative ईर्षालवे īrṣālave
ईर्षाल्वै īrṣālvai
ईर्षालुभ्याम् īrṣālubhyām
ईर्षालुभ्यः īrṣālubhyaḥ
Ablative ईर्षालोः īrṣāloḥ
ईर्षाल्वाः īrṣālvāḥ
ईर्षालुभ्याम् īrṣālubhyām
ईर्षालुभ्यः īrṣālubhyaḥ
Genitive ईर्षालोः īrṣāloḥ
ईर्षाल्वाः īrṣālvāḥ
ईर्षाल्वोः īrṣālvoḥ
ईर्षालूनाम् īrṣālūnām
Locative ईर्षालौ īrṣālau
ईर्षाल्वाम् īrṣālvām
ईर्षाल्वोः īrṣālvoḥ
ईर्षालुषु īrṣāluṣu