Sanskrit tools

Sanskrit declension


Declension of ईर्षित īrṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्षितः īrṣitaḥ
ईर्षितौ īrṣitau
ईर्षिताः īrṣitāḥ
Vocative ईर्षित īrṣita
ईर्षितौ īrṣitau
ईर्षिताः īrṣitāḥ
Accusative ईर्षितम् īrṣitam
ईर्षितौ īrṣitau
ईर्षितान् īrṣitān
Instrumental ईर्षितेन īrṣitena
ईर्षिताभ्याम् īrṣitābhyām
ईर्षितैः īrṣitaiḥ
Dative ईर्षिताय īrṣitāya
ईर्षिताभ्याम् īrṣitābhyām
ईर्षितेभ्यः īrṣitebhyaḥ
Ablative ईर्षितात् īrṣitāt
ईर्षिताभ्याम् īrṣitābhyām
ईर्षितेभ्यः īrṣitebhyaḥ
Genitive ईर्षितस्य īrṣitasya
ईर्षितयोः īrṣitayoḥ
ईर्षितानाम् īrṣitānām
Locative ईर्षिते īrṣite
ईर्षितयोः īrṣitayoḥ
ईर्षितेषु īrṣiteṣu