Sanskrit tools

Sanskrit declension


Declension of ईर्षिता īrṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्षिता īrṣitā
ईर्षिते īrṣite
ईर्षिताः īrṣitāḥ
Vocative ईर्षिते īrṣite
ईर्षिते īrṣite
ईर्षिताः īrṣitāḥ
Accusative ईर्षिताम् īrṣitām
ईर्षिते īrṣite
ईर्षिताः īrṣitāḥ
Instrumental ईर्षितया īrṣitayā
ईर्षिताभ्याम् īrṣitābhyām
ईर्षिताभिः īrṣitābhiḥ
Dative ईर्षितायै īrṣitāyai
ईर्षिताभ्याम् īrṣitābhyām
ईर्षिताभ्यः īrṣitābhyaḥ
Ablative ईर्षितायाः īrṣitāyāḥ
ईर्षिताभ्याम् īrṣitābhyām
ईर्षिताभ्यः īrṣitābhyaḥ
Genitive ईर्षितायाः īrṣitāyāḥ
ईर्षितयोः īrṣitayoḥ
ईर्षितानाम् īrṣitānām
Locative ईर्षितायाम् īrṣitāyām
ईर्षितयोः īrṣitayoḥ
ईर्षितासु īrṣitāsu