Sanskrit tools

Sanskrit declension


Declension of ईर्षु īrṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्षुः īrṣuḥ
ईर्षू īrṣū
ईर्षवः īrṣavaḥ
Vocative ईर्षो īrṣo
ईर्षू īrṣū
ईर्षवः īrṣavaḥ
Accusative ईर्षुम् īrṣum
ईर्षू īrṣū
ईर्षून् īrṣūn
Instrumental ईर्षुणा īrṣuṇā
ईर्षुभ्याम् īrṣubhyām
ईर्षुभिः īrṣubhiḥ
Dative ईर्षवे īrṣave
ईर्षुभ्याम् īrṣubhyām
ईर्षुभ्यः īrṣubhyaḥ
Ablative ईर्षोः īrṣoḥ
ईर्षुभ्याम् īrṣubhyām
ईर्षुभ्यः īrṣubhyaḥ
Genitive ईर्षोः īrṣoḥ
ईर्ष्वोः īrṣvoḥ
ईर्षूणाम् īrṣūṇām
Locative ईर्षौ īrṣau
ईर्ष्वोः īrṣvoḥ
ईर्षुषु īrṣuṣu