Sanskrit tools

Sanskrit declension


Declension of ईर्षु īrṣu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्षु īrṣu
ईर्षुणी īrṣuṇī
ईर्षूणि īrṣūṇi
Vocative ईर्षो īrṣo
ईर्षु īrṣu
ईर्षुणी īrṣuṇī
ईर्षूणि īrṣūṇi
Accusative ईर्षु īrṣu
ईर्षुणी īrṣuṇī
ईर्षूणि īrṣūṇi
Instrumental ईर्षुणा īrṣuṇā
ईर्षुभ्याम् īrṣubhyām
ईर्षुभिः īrṣubhiḥ
Dative ईर्षुणे īrṣuṇe
ईर्षुभ्याम् īrṣubhyām
ईर्षुभ्यः īrṣubhyaḥ
Ablative ईर्षुणः īrṣuṇaḥ
ईर्षुभ्याम् īrṣubhyām
ईर्षुभ्यः īrṣubhyaḥ
Genitive ईर्षुणः īrṣuṇaḥ
ईर्षुणोः īrṣuṇoḥ
ईर्षूणाम् īrṣūṇām
Locative ईर्षुणि īrṣuṇi
ईर्षुणोः īrṣuṇoḥ
ईर्षुषु īrṣuṣu