Sanskrit tools

Sanskrit declension


Declension of ईर्ष्य īrṣya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्यः īrṣyaḥ
ईर्ष्यौ īrṣyau
ईर्ष्याः īrṣyāḥ
Vocative ईर्ष्य īrṣya
ईर्ष्यौ īrṣyau
ईर्ष्याः īrṣyāḥ
Accusative ईर्ष्यम् īrṣyam
ईर्ष्यौ īrṣyau
ईर्ष्यान् īrṣyān
Instrumental ईर्ष्येण īrṣyeṇa
ईर्ष्याभ्याम् īrṣyābhyām
ईर्ष्यैः īrṣyaiḥ
Dative ईर्ष्याय īrṣyāya
ईर्ष्याभ्याम् īrṣyābhyām
ईर्ष्येभ्यः īrṣyebhyaḥ
Ablative ईर्ष्यात् īrṣyāt
ईर्ष्याभ्याम् īrṣyābhyām
ईर्ष्येभ्यः īrṣyebhyaḥ
Genitive ईर्ष्यस्य īrṣyasya
ईर्ष्ययोः īrṣyayoḥ
ईर्ष्याणाम् īrṣyāṇām
Locative ईर्ष्ये īrṣye
ईर्ष्ययोः īrṣyayoḥ
ईर्ष्येषु īrṣyeṣu