Sanskrit tools

Sanskrit declension


Declension of ईर्ष्या īrṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्या īrṣyā
ईर्ष्ये īrṣye
ईर्ष्याः īrṣyāḥ
Vocative ईर्ष्ये īrṣye
ईर्ष्ये īrṣye
ईर्ष्याः īrṣyāḥ
Accusative ईर्ष्याम् īrṣyām
ईर्ष्ये īrṣye
ईर्ष्याः īrṣyāḥ
Instrumental ईर्ष्यया īrṣyayā
ईर्ष्याभ्याम् īrṣyābhyām
ईर्ष्याभिः īrṣyābhiḥ
Dative ईर्ष्यायै īrṣyāyai
ईर्ष्याभ्याम् īrṣyābhyām
ईर्ष्याभ्यः īrṣyābhyaḥ
Ablative ईर्ष्यायाः īrṣyāyāḥ
ईर्ष्याभ्याम् īrṣyābhyām
ईर्ष्याभ्यः īrṣyābhyaḥ
Genitive ईर्ष्यायाः īrṣyāyāḥ
ईर्ष्ययोः īrṣyayoḥ
ईर्ष्याणाम् īrṣyāṇām
Locative ईर्ष्यायाम् īrṣyāyām
ईर्ष्ययोः īrṣyayoḥ
ईर्ष्यासु īrṣyāsu