Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यारति īrṣyārati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्यारतिः īrṣyāratiḥ
ईर्ष्यारती īrṣyāratī
ईर्ष्यारतयः īrṣyāratayaḥ
Vocative ईर्ष्यारते īrṣyārate
ईर्ष्यारती īrṣyāratī
ईर्ष्यारतयः īrṣyāratayaḥ
Accusative ईर्ष्यारतिम् īrṣyāratim
ईर्ष्यारती īrṣyāratī
ईर्ष्यारतीन् īrṣyāratīn
Instrumental ईर्ष्यारतिना īrṣyāratinā
ईर्ष्यारतिभ्याम् īrṣyāratibhyām
ईर्ष्यारतिभिः īrṣyāratibhiḥ
Dative ईर्ष्यारतये īrṣyārataye
ईर्ष्यारतिभ्याम् īrṣyāratibhyām
ईर्ष्यारतिभ्यः īrṣyāratibhyaḥ
Ablative ईर्ष्यारतेः īrṣyārateḥ
ईर्ष्यारतिभ्याम् īrṣyāratibhyām
ईर्ष्यारतिभ्यः īrṣyāratibhyaḥ
Genitive ईर्ष्यारतेः īrṣyārateḥ
ईर्ष्यारत्योः īrṣyāratyoḥ
ईर्ष्यारतीनाम् īrṣyāratīnām
Locative ईर्ष्यारतौ īrṣyāratau
ईर्ष्यारत्योः īrṣyāratyoḥ
ईर्ष्यारतिषु īrṣyāratiṣu