Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यावत् īrṣyāvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ईर्ष्यावान् īrṣyāvān
ईर्ष्यावन्तौ īrṣyāvantau
ईर्ष्यावन्तः īrṣyāvantaḥ
Vocative ईर्ष्यावन् īrṣyāvan
ईर्ष्यावन्तौ īrṣyāvantau
ईर्ष्यावन्तः īrṣyāvantaḥ
Accusative ईर्ष्यावन्तम् īrṣyāvantam
ईर्ष्यावन्तौ īrṣyāvantau
ईर्ष्यावतः īrṣyāvataḥ
Instrumental ईर्ष्यावता īrṣyāvatā
ईर्ष्यावद्भ्याम् īrṣyāvadbhyām
ईर्ष्यावद्भिः īrṣyāvadbhiḥ
Dative ईर्ष्यावते īrṣyāvate
ईर्ष्यावद्भ्याम् īrṣyāvadbhyām
ईर्ष्यावद्भ्यः īrṣyāvadbhyaḥ
Ablative ईर्ष्यावतः īrṣyāvataḥ
ईर्ष्यावद्भ्याम् īrṣyāvadbhyām
ईर्ष्यावद्भ्यः īrṣyāvadbhyaḥ
Genitive ईर्ष्यावतः īrṣyāvataḥ
ईर्ष्यावतोः īrṣyāvatoḥ
ईर्ष्यावताम् īrṣyāvatām
Locative ईर्ष्यावति īrṣyāvati
ईर्ष्यावतोः īrṣyāvatoḥ
ईर्ष्यावत्सु īrṣyāvatsu