Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यावश īrṣyāvaśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्यावशः īrṣyāvaśaḥ
ईर्ष्यावशौ īrṣyāvaśau
ईर्ष्यावशाः īrṣyāvaśāḥ
Vocative ईर्ष्यावश īrṣyāvaśa
ईर्ष्यावशौ īrṣyāvaśau
ईर्ष्यावशाः īrṣyāvaśāḥ
Accusative ईर्ष्यावशम् īrṣyāvaśam
ईर्ष्यावशौ īrṣyāvaśau
ईर्ष्यावशान् īrṣyāvaśān
Instrumental ईर्ष्यावशेन īrṣyāvaśena
ईर्ष्यावशाभ्याम् īrṣyāvaśābhyām
ईर्ष्यावशैः īrṣyāvaśaiḥ
Dative ईर्ष्यावशाय īrṣyāvaśāya
ईर्ष्यावशाभ्याम् īrṣyāvaśābhyām
ईर्ष्यावशेभ्यः īrṣyāvaśebhyaḥ
Ablative ईर्ष्यावशात् īrṣyāvaśāt
ईर्ष्यावशाभ्याम् īrṣyāvaśābhyām
ईर्ष्यावशेभ्यः īrṣyāvaśebhyaḥ
Genitive ईर्ष्यावशस्य īrṣyāvaśasya
ईर्ष्यावशयोः īrṣyāvaśayoḥ
ईर्ष्यावशानाम् īrṣyāvaśānām
Locative ईर्ष्यावशे īrṣyāvaśe
ईर्ष्यावशयोः īrṣyāvaśayoḥ
ईर्ष्यावशेषु īrṣyāvaśeṣu