Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यावशा īrṣyāvaśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्यावशा īrṣyāvaśā
ईर्ष्यावशे īrṣyāvaśe
ईर्ष्यावशाः īrṣyāvaśāḥ
Vocative ईर्ष्यावशे īrṣyāvaśe
ईर्ष्यावशे īrṣyāvaśe
ईर्ष्यावशाः īrṣyāvaśāḥ
Accusative ईर्ष्यावशाम् īrṣyāvaśām
ईर्ष्यावशे īrṣyāvaśe
ईर्ष्यावशाः īrṣyāvaśāḥ
Instrumental ईर्ष्यावशया īrṣyāvaśayā
ईर्ष्यावशाभ्याम् īrṣyāvaśābhyām
ईर्ष्यावशाभिः īrṣyāvaśābhiḥ
Dative ईर्ष्यावशायै īrṣyāvaśāyai
ईर्ष्यावशाभ्याम् īrṣyāvaśābhyām
ईर्ष्यावशाभ्यः īrṣyāvaśābhyaḥ
Ablative ईर्ष्यावशायाः īrṣyāvaśāyāḥ
ईर्ष्यावशाभ्याम् īrṣyāvaśābhyām
ईर्ष्यावशाभ्यः īrṣyāvaśābhyaḥ
Genitive ईर्ष्यावशायाः īrṣyāvaśāyāḥ
ईर्ष्यावशयोः īrṣyāvaśayoḥ
ईर्ष्यावशानाम् īrṣyāvaśānām
Locative ईर्ष्यावशायाम् īrṣyāvaśāyām
ईर्ष्यावशयोः īrṣyāvaśayoḥ
ईर्ष्यावशासु īrṣyāvaśāsu