Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यका īrṣyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्यका īrṣyakā
ईर्ष्यके īrṣyake
ईर्ष्यकाः īrṣyakāḥ
Vocative ईर्ष्यके īrṣyake
ईर्ष्यके īrṣyake
ईर्ष्यकाः īrṣyakāḥ
Accusative ईर्ष्यकाम् īrṣyakām
ईर्ष्यके īrṣyake
ईर्ष्यकाः īrṣyakāḥ
Instrumental ईर्ष्यकया īrṣyakayā
ईर्ष्यकाभ्याम् īrṣyakābhyām
ईर्ष्यकाभिः īrṣyakābhiḥ
Dative ईर्ष्यकायै īrṣyakāyai
ईर्ष्यकाभ्याम् īrṣyakābhyām
ईर्ष्यकाभ्यः īrṣyakābhyaḥ
Ablative ईर्ष्यकायाः īrṣyakāyāḥ
ईर्ष्यकाभ्याम् īrṣyakābhyām
ईर्ष्यकाभ्यः īrṣyakābhyaḥ
Genitive ईर्ष्यकायाः īrṣyakāyāḥ
ईर्ष्यकयोः īrṣyakayoḥ
ईर्ष्यकाणाम् īrṣyakāṇām
Locative ईर्ष्यकायाम् īrṣyakāyām
ईर्ष्यकयोः īrṣyakayoḥ
ईर्ष्यकासु īrṣyakāsu