Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यक īrṣyaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्यकम् īrṣyakam
ईर्ष्यके īrṣyake
ईर्ष्यकाणि īrṣyakāṇi
Vocative ईर्ष्यक īrṣyaka
ईर्ष्यके īrṣyake
ईर्ष्यकाणि īrṣyakāṇi
Accusative ईर्ष्यकम् īrṣyakam
ईर्ष्यके īrṣyake
ईर्ष्यकाणि īrṣyakāṇi
Instrumental ईर्ष्यकेण īrṣyakeṇa
ईर्ष्यकाभ्याम् īrṣyakābhyām
ईर्ष्यकैः īrṣyakaiḥ
Dative ईर्ष्यकाय īrṣyakāya
ईर्ष्यकाभ्याम् īrṣyakābhyām
ईर्ष्यकेभ्यः īrṣyakebhyaḥ
Ablative ईर्ष्यकात् īrṣyakāt
ईर्ष्यकाभ्याम् īrṣyakābhyām
ईर्ष्यकेभ्यः īrṣyakebhyaḥ
Genitive ईर्ष्यकस्य īrṣyakasya
ईर्ष्यकयोः īrṣyakayoḥ
ईर्ष्यकाणाम् īrṣyakāṇām
Locative ईर्ष्यके īrṣyake
ईर्ष्यकयोः īrṣyakayoḥ
ईर्ष्यकेषु īrṣyakeṣu