Sanskrit tools

Sanskrit declension


Declension of ईर्ष्यालु īrṣyālu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ईर्ष्यालु īrṣyālu
ईर्ष्यालुनी īrṣyālunī
ईर्ष्यालूनि īrṣyālūni
Vocative ईर्ष्यालो īrṣyālo
ईर्ष्यालु īrṣyālu
ईर्ष्यालुनी īrṣyālunī
ईर्ष्यालूनि īrṣyālūni
Accusative ईर्ष्यालु īrṣyālu
ईर्ष्यालुनी īrṣyālunī
ईर्ष्यालूनि īrṣyālūni
Instrumental ईर्ष्यालुना īrṣyālunā
ईर्ष्यालुभ्याम् īrṣyālubhyām
ईर्ष्यालुभिः īrṣyālubhiḥ
Dative ईर्ष्यालुने īrṣyālune
ईर्ष्यालुभ्याम् īrṣyālubhyām
ईर्ष्यालुभ्यः īrṣyālubhyaḥ
Ablative ईर्ष्यालुनः īrṣyālunaḥ
ईर्ष्यालुभ्याम् īrṣyālubhyām
ईर्ष्यालुभ्यः īrṣyālubhyaḥ
Genitive ईर्ष्यालुनः īrṣyālunaḥ
ईर्ष्यालुनोः īrṣyālunoḥ
ईर्ष्यालूनाम् īrṣyālūnām
Locative ईर्ष्यालुनि īrṣyāluni
ईर्ष्यालुनोः īrṣyālunoḥ
ईर्ष्यालुषु īrṣyāluṣu